The Sanskrit Reader Companion

Show Summary of Solutions

Input: aṣṭamuṣṭirbhavetkuñciḥ kuñcayo'ṣṭau tu puṣkalam puṣkalāni ca catvāri āḍhakaḥ parikīrtitaḥ

Sentence: अष्टमुष्टिर्भवेत्कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम् पुष्कलानि च चत्वारि आढकः परिकीर्तितः
अष्ट मुष्टिः भवेत् कुञ्चिः कुञ्चयः अष्टौ तु पुष्कलम् पुष्कलानि चत्वारि आढकः परिकीर्तितः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria